Govindashtakam lyrics in Sanskrit.

Govindashtakam – गोविंदाष्टकम्

Govindashtakam lyrics written by aadi Shankaracharya. Watch this Govindashtakam lyrics in Sanskrit.

Govindashtakam lyrics in Sanskrit.

सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् ।

गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् ।

मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।

क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ 1 ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् ।

व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।

लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् ।

लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।

कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।

वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।

शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ 3 ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।

गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।

गोभिर्निगदित गोविंदस्फुटनामानं बहुनामानम् ।

गोपीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ 4 ॥

गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभम् ।

शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ।

श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावम् ।

चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ 5 ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ।

व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः

निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् ।

सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ 6 ॥

कांतं कारणकारणमादिमनादिं कालधनाभासम् ।

कालिंदीगतकालियशिरसि सुनृत्यंतं मुहुरत्यंतम् ।

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ।

कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ 7 ॥

बृंदावनभुवि बृंदारकगणबृंदाराधितवंदेहम् ।

कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदम् ।

वंद्याशेष महामुनि मानस वंद्यानंदपदद्वंद्वम् ।

वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ 8 ॥

गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यः ।

गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।

गोविंदांघ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ।

गोविंदं परमानंदामृतमंतस्थं स तमभ्येति ॥

इति श्री शंकराचार्य विरचित श्रीगोविंदाष्टकं समाप्तं |

Thank you for watching Govindashtakam.

Please watch to Sri Rama Raksha Stotram

Watch to Govindashtakam Telugu lyrics

Share this post to